B 362-6 Kākamaithunadarśanaśānti
Manuscript culture infobox
Filmed in: B 362/6
Title: Kākamaithunadarśanaśānti
Dimensions: 24.4 x 10.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6260
Remarks:
Reel No. B 362/6
Inventory No. 27880
Title Kākamaithunadarśanaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 10.7 cm
Binding Hole(s)
Folios 2
Lines per Page 10
Foliation figures in upper left-hand margin under the marginal title kākamaithunaśāṃti and in the lower right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6260
= Manuscript Features
Excerpts
«Beginning: »
|| śrīgaṇeśāya namaḥ ||
atha prakārāntareṇa kākamaithunaśāṃtir likhyate ||
tatraiva ||
utpātavividhātmeke divyabhaumāntarīkṣajāḥ ||
teṣāṃ nāmāni śāmtiṃ ca samyag vakṣye pṛthak pṛthak |
divā vā yadi vā rātrau yaḥ paśyet kākamaithunaṃ ||
sa naro mṛtyum āpnoti yadi vā sthānanāśanam ||
śrirasyurasi vā kākaḥ pakṣaghātaṃ karoti ca ||
yasya janto ‘mṛtis tasya bhavatyeva na saṃśayaḥ || (fol. 1v1–4)
«End:»
kākādimūrttayaḥ kāryā gaurasarṣapapiṣṭataḥ ||
(che)tavyā kaṇṭataḥ sājyā hotavyā yamatuṣṭayaṃ || 8 ||
yamayatveti(!) vedoktair mantraiś ca yamadaivataiḥ |
evaṃ dāte vidhāne tu duḥpakṣīspṛṣṭasaṃbhavaḥ || 9 ||
bighṇer (!) naśyati martyasya samyag etan nibodhataḥ ||
tasmāc chubhārthinā duṣṭapakṣiṇyā sparśadoṣa vai || 10 ||
vidhānam etat kartavyaṃ sarvadoṣanidātanaḥ(!) || (fol. 2r–7)
«Colophon»
iti kākaśyenādiduṣṭapakṣīsparśadoṣaharavidhānaṃ nidānapārijātagranthoktaṃ samāptim agamat || ||
iti kākamaithunaśāṃʼtiḥ || || saṃ 90 śrāvaṇa śu 1 gurārajñaṃ māṣaḥ || liºº garuḍopanāmaka
moreśvareṇa || || (fol. 2r7–8)
Microfilm Details
Reel No. B 362/6
Date of Filming 03-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 27-03-2013
Bibliography