B 362-6 Kākamaithunadarśanaśānti

Manuscript culture infobox

Filmed in: B 362/6
Title: Kākamaithunadarśanaśānti
Dimensions: 24.4 x 10.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6260
Remarks:



Reel No. B 362/6

Inventory No. 27880

Title Kākamaithunadarśanaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.7 cm

Binding Hole(s)

Folios 2

Lines per Page 10

Foliation figures in upper left-hand margin under the marginal title kākamaithunaśāṃti and in the lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6260

= Manuscript Features

Excerpts

«Beginning: »


|| śrīgaṇeśāya namaḥ ||


atha prakārāntareṇa kākamaithunaśāṃtir likhyate ||

tatraiva ||

utpātavividhātmeke divyabhaumāntarīkṣajāḥ ||

teṣāṃ nāmāni śāmtiṃ ca samyag vakṣye pṛthak pṛthak |

divā vā yadi vā rātrau yaḥ paśyet kākamaithunaṃ ||

sa naro mṛtyum āpnoti yadi vā sthānanāśanam ||

śrirasyurasi vā kākaḥ pakṣaghātaṃ karoti ca ||

yasya janto ‘mṛtis tasya bhavatyeva na saṃśayaḥ || (fol. 1v1–4)


«End:»


kākādimūrttayaḥ kāryā gaurasarṣapapiṣṭataḥ ||

(che)tavyā kaṇṭataḥ sājyā hotavyā yamatuṣṭayaṃ || 8 ||

yamayatveti(!) vedoktair mantraiś ca yamadaivataiḥ |

evaṃ dāte vidhāne tu duḥpakṣīspṛṣṭasaṃbhavaḥ || 9 ||

bighṇer (!) naśyati martyasya samyag etan nibodhataḥ ||

tasmāc chubhārthinā duṣṭapakṣiṇyā sparśadoṣa vai || 10 ||

vidhānam etat kartavyaṃ sarvadoṣanidātanaḥ(!) || (fol. 2r–7)



«Colophon»


iti kākaśyenādiduṣṭapakṣīsparśadoṣaharavidhānaṃ nidānapārijātagranthoktaṃ samāptim agamat || ||

iti kākamaithunaśāṃʼtiḥ || || saṃ 90 śrāvaṇa śu 1 gurārajñaṃ māṣaḥ || liºº garuḍopanāmaka

moreśvareṇa || || (fol. 2r7–8)



Microfilm Details

Reel No. B 362/6

Date of Filming 03-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-03-2013

Bibliography